Original

परं धर्मात्पाण्डवस्यानृशंस्यं धर्मः परो वित्तचयान्मतोऽस्य ।सुखप्रिये धर्महीने न पार्थोऽनुरुध्यते भारत तस्य विद्धि ॥ ११ ॥

Segmented

परम् धर्मात् पाण्डवस्य आनृशंस्यम् धर्मः परो वित्त-चयात् मतः ऽस्य सुख-प्रिये धर्म-हीने न पार्थो ऽनुरुध्यते भारत तस्य विद्धि

Analysis

Word Lemma Parse
परम् पर pos=n,g=n,c=1,n=s
धर्मात् धर्म pos=n,g=m,c=5,n=s
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
आनृशंस्यम् आनृशंस्य pos=n,g=n,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
परो पर pos=n,g=m,c=1,n=s
वित्त वित्त pos=n,comp=y
चयात् चय pos=n,g=m,c=5,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part
ऽस्य इदम् pos=n,g=m,c=6,n=s
सुख सुख pos=n,comp=y
प्रिये प्रिय pos=n,g=n,c=1,n=d
धर्म धर्म pos=n,comp=y
हीने हा pos=va,g=n,c=1,n=d,f=part
pos=i
पार्थो पार्थ pos=n,g=m,c=1,n=s
ऽनुरुध्यते अनुरुध् pos=v,p=3,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot