Original

संजय उवाच ।सहामात्यः कुशली पाण्डुपुत्रो भूयश्चातो यच्च तेऽग्रे मनोऽभूत् ।निर्णिक्तधर्मार्थकरो मनस्वी बहुश्रुतो दृष्टिमाञ्शीलवांश्च ॥ १० ॥

Segmented

संजय उवाच सहामात्यः कुशली पाण्डु-पुत्रः भूयस् च अतस् यत् च ते ऽग्रे मनो ऽभूत् निर्णिक्त-धर्म-अर्थ-करः मनस्वी बहुश्रुतो दृष्टिमत् शीलवान् च

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सहामात्यः सहामात्य pos=a,g=m,c=1,n=s
कुशली कुशलिन् pos=a,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
भूयस् भूयस् pos=i
pos=i
अतस् अतस् pos=i
यत् यद् pos=n,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽग्रे अग्रे pos=i
मनो मनस् pos=n,g=n,c=1,n=s
ऽभूत् भू pos=v,p=3,n=s,l=lun
निर्णिक्त निर्णिज् pos=va,comp=y,f=part
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
मनस्वी मनस्विन् pos=a,g=m,c=1,n=s
बहुश्रुतो बहुश्रुत pos=a,g=m,c=1,n=s
दृष्टिमत् दृष्टिमत् pos=a,g=m,c=1,n=s
शीलवान् शीलवत् pos=a,g=m,c=1,n=s
pos=i