Original

वैशंपायन उवाच ।अनुज्ञातः पाण्डवेन प्रययौ संजयस्तदा ।शासनं धृतराष्ट्रस्य सर्वं कृत्वा महात्मनः ॥ १ ॥

Segmented

वैशंपायन उवाच अनुज्ञातः पाण्डवेन प्रययौ संजयः तदा शासनम् धृतराष्ट्रस्य सर्वम् कृत्वा महात्मनः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनुज्ञातः अनुज्ञा pos=va,g=m,c=1,n=s,f=part
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
संजयः संजय pos=n,g=m,c=1,n=s
तदा तदा pos=i
शासनम् शासन pos=n,g=n,c=2,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
महात्मनः महात्मन् pos=a,g=m,c=6,n=s