Original

पुरोहितं धृतराष्ट्रस्य राज्ञ आचार्याश्च ऋत्विजो ये च तस्य ।तैश्च त्वं तात सहितैर्यथार्हं संगच्छेथाः कुशलेनैव सूत ॥ ९ ॥

Segmented

पुरोहितम् धृतराष्ट्रस्य राज्ञ आचार्याः च ऋत्विजो ये च तस्य तैः च त्वम् तात सहितैः यथार्हम् संगच्छेथाः कुशलेन एव सूत

Analysis

Word Lemma Parse
पुरोहितम् पुरोहित pos=n,g=m,c=2,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
राज्ञ राजन् pos=n,g=m,c=6,n=s
आचार्याः आचार्य pos=n,g=m,c=1,n=p
pos=i
ऋत्विजो ऋत्विज् pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
तैः तद् pos=n,g=m,c=3,n=p
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
सहितैः सहित pos=a,g=m,c=3,n=p
यथार्हम् यथार्ह pos=a,g=n,c=2,n=s
संगच्छेथाः संगम् pos=v,p=2,n=s,l=vidhilin
कुशलेन कुशल pos=n,g=n,c=3,n=s
एव एव pos=i
सूत सूत pos=n,g=m,c=8,n=s