Original

स्वाध्यायिनो ब्राह्मणा भिक्षवश्च तपस्विनो ये च नित्या वनेषु ।अभिवाद्या वै मद्वचनेन वृद्धास्तथेतरेषां कुशलं वदेथाः ॥ ८ ॥

Segmented

स्वाध्यायिनो ब्राह्मणा भिक्षवः च तपस्विनो ये च नित्या वनेषु अभिवाद्या वै मद्-वचनेन वृद्धास् तथा इतरेषाम् कुशलम् वदेथाः

Analysis

Word Lemma Parse
स्वाध्यायिनो स्वाध्यायिन् pos=a,g=m,c=1,n=p
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
भिक्षवः भिक्षु pos=n,g=m,c=1,n=p
pos=i
तपस्विनो तपस्विन् pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
नित्या नित्य pos=a,g=m,c=1,n=p
वनेषु वन pos=n,g=n,c=7,n=p
अभिवाद्या अभिवादय् pos=va,g=m,c=1,n=p,f=krtya
वै वै pos=i
मद् मद् pos=n,comp=y
वचनेन वचन pos=n,g=n,c=3,n=s
वृद्धास् वृद्ध pos=a,g=m,c=1,n=p
तथा तथा pos=i
इतरेषाम् इतर pos=n,g=m,c=6,n=p
कुशलम् कुशल pos=a,g=n,c=2,n=s
वदेथाः वद् pos=v,p=2,n=s,l=vidhilin