Original

इतो गत्वा संजय क्षिप्रमेव उपातिष्ठेथा ब्राह्मणान्ये तदर्हाः ।विशुद्धवीर्यांश्चरणोपपन्नान्कुले जातान्सर्वधर्मोपपन्नान् ॥ ७ ॥

Segmented

इतो गत्वा संजय क्षिप्रम् एव उपातिष्ठेथा ब्राह्मणान् ये तद्-अर्हाः विशुद्ध-वीर्यान् चरण-उपपन्नान् कुले जातान् सर्व-धर्म-उपपन्नान्

Analysis

Word Lemma Parse
इतो इतस् pos=i
गत्वा गम् pos=vi
संजय संजय pos=n,g=m,c=8,n=s
क्षिप्रम् क्षिप्रम् pos=i
एव एव pos=i
उपातिष्ठेथा उपास्था pos=v,p=2,n=s,l=vidhilin
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
ये यद् pos=n,g=m,c=1,n=p
तद् तद् pos=n,comp=y
अर्हाः अर्ह pos=a,g=m,c=1,n=p
विशुद्ध विशुध् pos=va,comp=y,f=part
वीर्यान् वीर्य pos=n,g=m,c=2,n=p
चरण चरण pos=n,comp=y
उपपन्नान् उपपद् pos=va,g=m,c=2,n=p,f=part
कुले कुल pos=n,g=n,c=7,n=s
जातान् जन् pos=va,g=m,c=2,n=p,f=part
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
उपपन्नान् उपपद् pos=va,g=m,c=2,n=p,f=part