Original

त्वमेव नः प्रियतमोऽसि दूत इहागच्छेद्विदुरो वा द्वितीयः ।अभीक्ष्णदृष्टोऽसि पुरा हि नस्त्वं धनंजयस्यात्मसमः सखासि ॥ ६ ॥

Segmented

त्वम् एव नः प्रियतमो ऽसि दूत इह आगच्छेत् विदुरो वा द्वितीयः अभीक्ष्ण-दृष्टः ऽसि पुरा हि नः त्वम् धनंजयस्य आत्म-समः सखा असि

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
नः मद् pos=n,g=,c=6,n=p
प्रियतमो प्रियतम pos=a,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
दूत दूत pos=n,g=m,c=1,n=s
इह इह pos=i
आगच्छेत् आगम् pos=v,p=3,n=s,l=vidhilin
विदुरो विदुर pos=n,g=m,c=1,n=s
वा वा pos=i
द्वितीयः द्वितीय pos=a,g=m,c=1,n=s
अभीक्ष्ण अभीक्ष्ण pos=a,comp=y
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
पुरा पुरा pos=i
हि हि pos=i
नः मद् pos=n,g=,c=6,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
धनंजयस्य धनंजय pos=n,g=m,c=6,n=s
आत्म आत्मन् pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
सखा सखि pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat