Original

न विद्यते युक्तिरेतस्य काचिन्नैवंविधाः स्याम यथा प्रियं ते ।ददस्व वा शक्रपुरं ममैव युध्यस्व वा भारतमुख्य वीर ॥ ४७ ॥

Segmented

न विद्यते युक्तिः एतस्य काचिन् न एवंविधाः स्याम यथा प्रियम् ते ददस्व वा शक्रपुरम् मे एव युध्यस्व वा भारत-मुख्यैः वीर

Analysis

Word Lemma Parse
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
युक्तिः युक्ति pos=n,g=f,c=1,n=s
एतस्य एतद् pos=n,g=m,c=6,n=s
काचिन् कश्चित् pos=n,g=f,c=1,n=s
pos=i
एवंविधाः एवंविध pos=a,g=m,c=1,n=p
स्याम अस् pos=v,p=1,n=p,l=vidhilin
यथा यथा pos=i
प्रियम् प्रिय pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
ददस्व दा pos=v,p=2,n=s,l=lot
वा वा pos=i
शक्रपुरम् शक्रपुर pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
एव एव pos=i
युध्यस्व युध् pos=v,p=2,n=s,l=lot
वा वा pos=i
भारत भारत pos=n,comp=y
मुख्यैः मुख्य pos=a,g=m,c=8,n=s
वीर वीर pos=n,g=m,c=8,n=s