Original

इदं पुनर्वचनं धार्तराष्ट्रं सुयोधनं संजय श्रावयेथाः ।यस्ते शरीरे हृदयं दुनोति कामः कुरूनसपत्नोऽनुशिष्याम् ॥ ४६ ॥

Segmented

इदम् पुनः वचनम् धार्तराष्ट्रम् सुयोधनम् संजय श्रावयेथाः यः ते शरीरे हृदयम् दुनोति कामः कुरून् असपत्नो ऽनुशिष्याम्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
धार्तराष्ट्रम् धार्तराष्ट्र pos=n,g=m,c=2,n=s
सुयोधनम् सुयोधन pos=n,g=m,c=2,n=s
संजय संजय pos=n,g=m,c=8,n=s
श्रावयेथाः श्रावय् pos=v,p=2,n=s,l=vidhilin
यः यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
शरीरे शरीर pos=n,g=n,c=7,n=s
हृदयम् हृदय pos=n,g=n,c=2,n=s
दुनोति दु pos=v,p=3,n=s,l=lat
कामः काम pos=n,g=m,c=1,n=s
कुरून् कुरु pos=n,g=m,c=2,n=p
असपत्नो असपत्न pos=a,g=m,c=1,n=s
ऽनुशिष्याम् अनुशास् pos=v,p=1,n=s,l=vidhilin