Original

न हीदृशाः सन्त्यपरे पृथिव्यां ये योधका धार्तराष्ट्रेण लब्धाः ।धर्मस्तु नित्यो मम धर्म एव महाबलः शत्रुनिबर्हणाय ॥ ४५ ॥

Segmented

न हि ईदृशाः सन्ति अपरे पृथिव्याम् ये योधका धार्तराष्ट्रेण लब्धाः धर्मः तु नित्यो मम धर्म एव महा-बलः शत्रु-निबर्हणाय

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
ईदृशाः ईदृश pos=a,g=m,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
अपरे अपर pos=n,g=m,c=1,n=p
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
ये यद् pos=n,g=m,c=1,n=p
योधका योधक pos=n,g=m,c=1,n=p
धार्तराष्ट्रेण धार्तराष्ट्र pos=n,g=m,c=3,n=s
लब्धाः लभ् pos=va,g=m,c=1,n=p,f=part
धर्मः धर्म pos=n,g=m,c=1,n=s
तु तु pos=i
नित्यो नित्य pos=a,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
एव एव pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
निबर्हणाय निबर्हण pos=n,g=n,c=4,n=s