Original

एवं सर्वानागताभ्यागतांश्च राज्ञो दूतान्सर्वदिग्भ्योऽभ्युपेतान् ।पृष्ट्वा सर्वान्कुशलं तांश्च सूत पश्चादहं कुशली तेषु वाच्यः ॥ ४४ ॥

Segmented

एवम् सर्वान् आगत-अभ्यागतान् च राज्ञो दूतान् सर्व-दिग्भ्यः ऽभ्युपेतान् पृष्ट्वा सर्वान् कुशलम् तान् च सूत पश्चाद् अहम् कुशली तेषु वाच्यः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
आगत आगम् pos=va,comp=y,f=part
अभ्यागतान् अभ्यागम् pos=va,g=m,c=2,n=p,f=part
pos=i
राज्ञो राजन् pos=n,g=m,c=2,n=p
दूतान् दूत pos=n,g=m,c=2,n=p
सर्व सर्व pos=n,comp=y
दिग्भ्यः दिश् pos=n,g=f,c=5,n=p
ऽभ्युपेतान् अभ्युपे pos=va,g=m,c=2,n=p,f=part
पृष्ट्वा प्रच्छ् pos=vi
सर्वान् सर्व pos=n,g=m,c=2,n=p
कुशलम् कुशल pos=n,g=n,c=2,n=s
तान् तद् pos=n,g=m,c=2,n=p
pos=i
सूत सूत pos=n,g=m,c=8,n=s
पश्चाद् पश्चात् pos=i
अहम् मद् pos=n,g=,c=1,n=s
कुशली कुशलिन् pos=a,g=m,c=1,n=s
तेषु तद् pos=n,g=m,c=7,n=p
वाच्यः वच् pos=va,g=m,c=1,n=s,f=krtya