Original

ये चाप्यन्ये संश्रिता धार्तराष्ट्रान्नानादिग्भ्योऽभ्यागताः सूतपुत्र ।दृष्ट्वा तांश्चैवार्हतश्चापि सर्वान्संपृच्छेथाः कुशलं चाव्ययं च ॥ ४३ ॥

Segmented

ये च अपि अन्ये संश्रिता धार्तराष्ट्रान् नाना दिग्भ्यः ऽभ्यागताः सूत-पुत्र दृष्ट्वा तान् च एव अर्हतः च अपि सर्वान् संपृच्छेथाः कुशलम् च अव्ययम् च

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
संश्रिता संश्रि pos=va,g=m,c=1,n=p,f=part
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
नाना नाना pos=i
दिग्भ्यः दिश् pos=n,g=f,c=5,n=p
ऽभ्यागताः अभ्यागम् pos=va,g=m,c=1,n=p,f=part
सूत सूत pos=n,comp=y
पुत्र पुत्र pos=n,g=m,c=8,n=s
दृष्ट्वा दृश् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
अर्हतः अर्ह् pos=va,g=m,c=2,n=p,f=part
pos=i
अपि अपि pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
संपृच्छेथाः सम्प्रच्छ् pos=v,p=2,n=s,l=vidhilin
कुशलम् कुशल pos=n,g=n,c=2,n=s
pos=i
अव्ययम् अव्यय pos=a,g=n,c=2,n=s
pos=i