Original

ये चानाथा दुर्बलाः सर्वकालमात्मन्येव प्रयतन्तेऽथ मूढाः ।तांश्चापि त्वं कृपणान्सर्वथैव अस्मद्वाक्यात्कुशलं तात पृच्छेः ॥ ४२ ॥

Segmented

ये च अनाथाः दुर्बलाः सर्वकालम् आत्मनि एव प्रयतन्ते ऽथ मूढाः तान् च अपि त्वम् कृपणान् सर्वथा एव मद्-वाक्यात् कुशलम् तात पृच्छेः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
अनाथाः अनाथ pos=a,g=m,c=1,n=p
दुर्बलाः दुर्बल pos=a,g=m,c=1,n=p
सर्वकालम् सर्वकालम् pos=i
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
एव एव pos=i
प्रयतन्ते प्रयत् pos=v,p=3,n=p,l=lat
ऽथ अथ pos=i
मूढाः मुह् pos=va,g=m,c=1,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
कृपणान् कृपण pos=a,g=m,c=2,n=p
सर्वथा सर्वथा pos=i
एव एव pos=i
मद् मद् pos=n,comp=y
वाक्यात् वाक्य pos=n,g=n,c=5,n=s
कुशलम् कुशल pos=n,g=n,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
पृच्छेः प्रच्छ् pos=v,p=2,n=s,l=vidhilin