Original

मा भैष्ट दुःखेन कुजीवितेन नूनं कृतं परलोकेषु पापम् ।निगृह्य शत्रून्सुहृदोऽनुगृह्य वासोभिरन्नेन च वो भरिष्ये ॥ ४० ॥

Segmented

मा भैष्ट दुःखेन कुजीवितेन नूनम् कृतम् पर-लोकेषु पापम् निगृह्य शत्रून् सुहृदो ऽनुगृह्य वासोभिः अन्नेन च वो भरिष्ये

Analysis

Word Lemma Parse
मा मा pos=i
भैष्ट भी pos=v,p=2,n=p,l=lun_unaug
दुःखेन दुःख pos=n,g=n,c=3,n=s
कुजीवितेन कुजीवित pos=n,g=n,c=3,n=s
नूनम् नूनम् pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
पर पर pos=n,comp=y
लोकेषु लोक pos=n,g=m,c=7,n=p
पापम् पाप pos=n,g=n,c=1,n=s
निगृह्य निग्रह् pos=vi
शत्रून् शत्रु pos=n,g=m,c=2,n=p
सुहृदो सुहृद् pos=n,g=m,c=2,n=p
ऽनुगृह्य अनुग्रह् pos=vi
वासोभिः वासस् pos=n,g=n,c=3,n=p
अन्नेन अन्न pos=n,g=n,c=3,n=s
pos=i
वो त्वद् pos=n,g=,c=2,n=p
भरिष्ये भृ pos=v,p=1,n=s,l=lrt