Original

आप्तो दूतः संजय सुप्रियोऽसि कल्याणवाक्शीलवान्दृष्टिमांश्च ।न मुह्येस्त्वं संजय जातु मत्या न च क्रुध्येरुच्यमानोऽपि तथ्यम् ॥ ४ ॥

Segmented

आप्तो दूतः संजय सु प्रियः ऽसि कल्याण-वाच् शीलवान् दृष्टिमत् च न मुह्येः त्वम् संजय जातु मत्या न च क्रुध्येः उच्यमानो ऽपि तथ्यम्

Analysis

Word Lemma Parse
आप्तो आप्त pos=a,g=m,c=1,n=s
दूतः दूत pos=n,g=m,c=1,n=s
संजय संजय pos=n,g=m,c=8,n=s
सु सु pos=i
प्रियः प्रिय pos=a,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
कल्याण कल्याण pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
शीलवान् शीलवत् pos=a,g=m,c=1,n=s
दृष्टिमत् दृष्टिमत् pos=a,g=m,c=1,n=s
pos=i
pos=i
मुह्येः मुह् pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
संजय संजय pos=n,g=m,c=8,n=s
जातु जातु pos=i
मत्या मति pos=n,g=f,c=3,n=s
pos=i
pos=i
क्रुध्येः क्रुध् pos=v,p=2,n=s,l=vidhilin
उच्यमानो वच् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
तथ्यम् तथ्य pos=n,g=n,c=2,n=s