Original

अन्धाश्च सर्वे स्थविरास्तथैव हस्ताजीवा बहवो येऽत्र सन्ति ।आख्याय मां कुशलिनं स्म तेषामनामयं परिपृच्छेर्जघन्यम् ॥ ३९ ॥

Segmented

अन्धाः च सर्वे स्थविराः तथा एव हस्त-आजीवाः बहवो ये ऽत्र सन्ति आख्याय माम् कुशलिनम् स्म तेषाम् अनामयम् परिपृच्छेः जघन्यम्

Analysis

Word Lemma Parse
अन्धाः अन्ध pos=a,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
स्थविराः स्थविर pos=a,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
हस्त हस्त pos=n,comp=y
आजीवाः आजीव pos=n,g=m,c=1,n=p
बहवो बहु pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
ऽत्र अत्र pos=i
सन्ति अस् pos=v,p=3,n=p,l=lat
आख्याय आख्या pos=vi
माम् मद् pos=n,g=,c=2,n=s
कुशलिनम् कुशलिन् pos=a,g=m,c=2,n=s
स्म स्म pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
अनामयम् अनामय pos=n,g=n,c=2,n=s
परिपृच्छेः परिप्रच्छ् pos=v,p=2,n=s,l=vidhilin
जघन्यम् जघन्य pos=a,g=m,c=2,n=s