Original

कच्चिद्वृत्तिर्वर्तते वै पुराणी कच्चिद्भोगान्धार्तराष्ट्रो ददाति ।अङ्गहीनान्कृपणान्वामनांश्च आनृशंस्याद्धृतराष्ट्रो बिभर्ति ॥ ३८ ॥

Segmented

कच्चिद् वृत्तिः वर्तते वै पुराणी कच्चिद् भोगान् धार्तराष्ट्रो ददाति अङ्ग-हातान् कृपणान् वामनान् च आनृशंस्याद् धृतराष्ट्रो बिभर्ति

Analysis

Word Lemma Parse
कच्चिद् कच्चित् pos=i
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
वै वै pos=i
पुराणी पुराण pos=a,g=f,c=1,n=s
कच्चिद् कच्चित् pos=i
भोगान् भोग pos=n,g=m,c=2,n=p
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
ददाति दा pos=v,p=3,n=s,l=lat
अङ्ग अङ्ग pos=n,comp=y
हातान् हा pos=va,g=m,c=2,n=p,f=part
कृपणान् कृपण pos=a,g=m,c=2,n=p
वामनान् वामन pos=a,g=m,c=2,n=p
pos=i
आनृशंस्याद् आनृशंस्य pos=n,g=n,c=5,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
बिभर्ति भृ pos=v,p=3,n=s,l=lat