Original

दासीपुत्रा ये च दासाः कुरूणां तदाश्रया बहवः कुब्जखञ्जाः ।आख्याय मां कुशलिनं स्म तेभ्यो अनामयं परिपृच्छेर्जघन्यम् ॥ ३७ ॥

Segmented

दासी-पुत्राः ये च दासाः कुरूणाम् तद्-आश्रयाः बहवः कुब्ज-खञ्जाः

Analysis

Word Lemma Parse
दासी दासी pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
दासाः दास pos=n,g=m,c=1,n=p
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
तद् तद् pos=n,comp=y
आश्रयाः आश्रय pos=n,g=m,c=1,n=p
बहवः बहु pos=a,g=m,c=1,n=p
कुब्ज कुब्ज pos=a,comp=y
खञ्जाः खञ्ज pos=a,g=m,c=1,n=p