Original

अलंकृता वस्त्रवत्यः सुगन्धा अबीभत्साः सुखिता भोगवत्यः ।लघु यासां दर्शनं वाक्च लघ्वी वेशस्त्रियः कुशलं तात पृच्छेः ॥ ३६ ॥

Segmented

अलंकृता वस्त्रवत्यः सुगन्धा अबीभत्साः सुखिता भोगवत्यः लघु यासाम् दर्शनम् वाक् च लघ्वी वेश-स्त्रियः कुशलम् तात पृच्छेः

Analysis

Word Lemma Parse
अलंकृता अलंकृ pos=va,g=f,c=1,n=p,f=part
वस्त्रवत्यः वस्त्रवत् pos=a,g=f,c=1,n=p
सुगन्धा सुगन्ध pos=a,g=f,c=1,n=p
अबीभत्साः अबीभत्स pos=a,g=f,c=1,n=p
सुखिता सुखित pos=a,g=f,c=1,n=p
भोगवत्यः भोगवत् pos=a,g=f,c=1,n=p
लघु लघु pos=a,g=n,c=1,n=s
यासाम् यद् pos=n,g=f,c=6,n=p
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
वाक् वाच् pos=n,g=f,c=1,n=s
pos=i
लघ्वी लघु pos=a,g=f,c=1,n=s
वेश वेश pos=n,comp=y
स्त्रियः स्त्री pos=n,g=f,c=2,n=p
कुशलम् कुशल pos=n,g=n,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
पृच्छेः प्रच्छ् pos=v,p=2,n=s,l=vidhilin