Original

कन्याः स्वजेथाः सदनेषु संजय अनामयं मद्वचनेन पृष्ट्वा ।कल्याणा वः सन्तु पतयोऽनुकूला यूयं पतीनां भवतानुकूलाः ॥ ३५ ॥

Segmented

कन्याः स्वजेथाः सदनेषु संजय अनामयम् मद्-वचनेन पृष्ट्वा कल्याणा वः सन्तु पतयो ऽनुकूला यूयम् पतीनाम् भवत अनुकूल

Analysis

Word Lemma Parse
कन्याः कन्या pos=n,g=f,c=2,n=p
स्वजेथाः स्वज् pos=v,p=2,n=s,l=vidhilin
सदनेषु सदन pos=n,g=n,c=7,n=p
संजय संजय pos=n,g=m,c=8,n=s
अनामयम् अनामय pos=n,g=n,c=2,n=s
मद् मद् pos=n,comp=y
वचनेन वचन pos=n,g=n,c=3,n=s
पृष्ट्वा प्रच्छ् pos=vi
कल्याणा कल्याण pos=a,g=m,c=1,n=p
वः त्वद् pos=n,g=,c=6,n=p
सन्तु अस् pos=v,p=3,n=p,l=lot
पतयो पति pos=n,g=m,c=1,n=p
ऽनुकूला अनुकूल pos=a,g=m,c=1,n=p
यूयम् त्वद् pos=n,g=,c=1,n=p
पतीनाम् पति pos=n,g=m,c=6,n=p
भवत भू pos=v,p=2,n=p,l=lot
अनुकूल अनुकूल pos=a,g=f,c=1,n=p