Original

या नः स्नुषाः संजय वेत्थ तत्र प्राप्ताः कुलेभ्यश्च गुणोपपन्नाः ।प्रजावत्यो ब्रूहि समेत्य ताश्च युधिष्ठिरो वोऽभ्यवदत्प्रसन्नः ॥ ३४ ॥

Segmented

या नः स्नुषाः संजय वेत्थ तत्र प्राप्ताः कुलेभ्यः च गुण-उपपन्नाः प्रजावत्यो ब्रूहि समेत्य ताः च युधिष्ठिरो वो ऽभ्यवदत् प्रसन्नः

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=2,n=p
नः मद् pos=n,g=,c=6,n=p
स्नुषाः स्नुषा pos=n,g=f,c=2,n=p
संजय संजय pos=n,g=m,c=8,n=s
वेत्थ विद् pos=v,p=2,n=s,l=lit
तत्र तत्र pos=i
प्राप्ताः प्राप् pos=va,g=f,c=2,n=p,f=part
कुलेभ्यः कुल pos=n,g=n,c=5,n=p
pos=i
गुण गुण pos=n,comp=y
उपपन्नाः उपपद् pos=va,g=f,c=2,n=p,f=part
प्रजावत्यो प्रजावत् pos=a,g=f,c=1,n=p
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
समेत्य समे pos=vi
ताः तद् pos=n,g=f,c=2,n=p
pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
वो त्वद् pos=n,g=,c=2,n=p
ऽभ्यवदत् अभिवद् pos=v,p=3,n=s,l=lan
प्रसन्नः प्रसद् pos=va,g=m,c=1,n=s,f=part