Original

कच्चिद्वृत्तिं श्वशुरेषु भद्राः कल्याणीं वर्तध्वमनृशंसरूपाम् ।यथा च वः स्युः पतयोऽनुकूलास्तथा वृत्तिमात्मनः स्थापयध्वम् ॥ ३३ ॥

Segmented

कच्चिद् वृत्तिम् श्वशुरेषु भद्राः कल्याणीम् वर्तध्वम् अनृशंस-रूपाम् यथा च वः स्युः पतयो ऽनुकूलास् तथा वृत्तिम् आत्मनः स्थापयध्वम्

Analysis

Word Lemma Parse
कच्चिद् कच्चित् pos=i
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
श्वशुरेषु श्वशुर pos=n,g=m,c=7,n=p
भद्राः भद्र pos=a,g=f,c=1,n=p
कल्याणीम् कल्याण pos=a,g=f,c=2,n=s
वर्तध्वम् वृत् pos=v,p=2,n=p,l=lot
अनृशंस अनृशंस pos=a,comp=y
रूपाम् रूप pos=n,g=f,c=2,n=s
यथा यथा pos=i
pos=i
वः त्वद् pos=n,g=,c=6,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
पतयो पति pos=n,g=m,c=1,n=p
ऽनुकूलास् अनुकूल pos=a,g=m,c=1,n=p
तथा तथा pos=i
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
स्थापयध्वम् स्थापय् pos=v,p=2,n=p,l=lot