Original

या नो भार्याः संजय वेत्थ तत्र तासां सर्वासां कुशलं तात पृच्छेः ।सुसंगुप्ताः सुरभयोऽनवद्याः कच्चिद्गृहानावसथाप्रमत्ताः ॥ ३२ ॥

Segmented

या नो भार्याः संजय वेत्थ तत्र तासाम् सर्वासाम् कुशलम् तात पृच्छेः सु संगुप् सुरभयो ऽनवद्याः कच्चिद् गृहान् आवसथ अप्रमत्त

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=2,n=p
नो मद् pos=n,g=,c=6,n=p
भार्याः भार्या pos=n,g=f,c=2,n=p
संजय संजय pos=n,g=m,c=8,n=s
वेत्थ विद् pos=v,p=2,n=s,l=lit
तत्र तत्र pos=i
तासाम् तद् pos=n,g=f,c=6,n=p
सर्वासाम् सर्व pos=n,g=f,c=6,n=p
कुशलम् कुशल pos=n,g=n,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
पृच्छेः प्रच्छ् pos=v,p=2,n=s,l=vidhilin
सु सु pos=i
संगुप् संगुप् pos=va,g=f,c=1,n=p,f=part
सुरभयो सुरभि pos=a,g=f,c=1,n=p
ऽनवद्याः अनवद्य pos=a,g=f,c=1,n=p
कच्चिद् कच्चित् pos=i
गृहान् गृह pos=n,g=m,c=2,n=p
आवसथ आवस् pos=v,p=2,n=p,l=lat
अप्रमत्त अप्रमत्त pos=a,g=f,c=1,n=p