Original

कच्चित्पुत्रा जीवपुत्राः सुसम्यग्वर्तन्ते वो वृत्तिमनृशंसरूपाम् ।इति स्मोक्त्वा संजय ब्रूहि पश्चादजातशत्रुः कुशली सपुत्रः ॥ ३१ ॥

Segmented

कच्चित् पुत्रा जीव-पुत्राः सु सम्यक् वर्तन्ते वो वृत्तिम् अनृशंस-रूपाम् इति स्म उक्त्वा संजय ब्रूहि पश्चाद् अजातशत्रुः कुशली स पुत्रः

Analysis

Word Lemma Parse
कच्चित् कच्चित् pos=i
पुत्रा पुत्र pos=n,g=m,c=1,n=p
जीव जीव pos=a,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
सु सु pos=i
सम्यक् सम्यक् pos=i
वर्तन्ते वृत् pos=v,p=3,n=p,l=lat
वो त्वद् pos=n,g=,c=6,n=p
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
अनृशंस अनृशंस pos=a,comp=y
रूपाम् रूप pos=n,g=f,c=2,n=s
इति इति pos=i
स्म स्म pos=i
उक्त्वा वच् pos=vi
संजय संजय pos=n,g=m,c=8,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पश्चाद् पश्चात् pos=i
अजातशत्रुः अजातशत्रु pos=n,g=m,c=1,n=s
कुशली कुशलिन् pos=a,g=m,c=1,n=s
pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s