Original

वृद्धाः स्त्रियो याश्च गुणोपपन्ना या ज्ञायन्ते संजय मातरस्ताः ।ताभिः सर्वाभिः सहिताभिः समेत्य स्त्रीभिर्वृद्धाभिरभिवादं वदेथाः ॥ ३० ॥

Segmented

वृद्धाः स्त्रियो याः च गुण-उपपद् या ज्ञायन्ते संजय मातरः ताः ताभिः सर्वाभिः सहिताभिः समेत्य स्त्रीभिः वृद्धाभिः अभिवादम् वदेथाः

Analysis

Word Lemma Parse
वृद्धाः वृद्ध pos=a,g=f,c=1,n=p
स्त्रियो स्त्री pos=n,g=f,c=1,n=p
याः यद् pos=n,g=f,c=1,n=p
pos=i
गुण गुण pos=n,comp=y
उपपद् उपपद् pos=va,g=f,c=1,n=p,f=part
या यद् pos=n,g=f,c=1,n=p
ज्ञायन्ते ज्ञा pos=v,p=3,n=p,l=lat
संजय संजय pos=n,g=m,c=8,n=s
मातरः मातृ pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
ताभिः तद् pos=n,g=f,c=3,n=p
सर्वाभिः सर्व pos=n,g=f,c=3,n=p
सहिताभिः सहित pos=a,g=f,c=3,n=p
समेत्य समे pos=vi
स्त्रीभिः स्त्री pos=n,g=f,c=3,n=p
वृद्धाभिः वृद्ध pos=a,g=f,c=3,n=p
अभिवादम् अभिवाद pos=n,g=m,c=2,n=s
वदेथाः वद् pos=v,p=2,n=s,l=vidhilin