Original

युधिष्ठिर उवाच ।अनुज्ञातः संजय स्वस्ति गच्छ न नोऽकार्षीरप्रियं जातु किंचित् ।विद्मश्च त्वा ते च वयं च सर्वे शुद्धात्मानं मध्यगतं सभास्थम् ॥ ३ ॥

Segmented

युधिष्ठिर उवाच अनुज्ञातः संजय स्वस्ति गच्छ न नो ऽकार्षीः अप्रियम् जातु किंचित् विद्मः च त्वा ते च वयम् च सर्वे शुद्ध-आत्मानम् मध्य-गतम् सभ-स्थम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनुज्ञातः अनुज्ञा pos=va,g=m,c=1,n=s,f=part
संजय संजय pos=n,g=m,c=8,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
pos=i
नो मद् pos=n,g=,c=4,n=p
ऽकार्षीः कृ pos=v,p=2,n=s,l=lun
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
जातु जातु pos=i
किंचित् कश्चित् pos=n,g=n,c=2,n=s
विद्मः विद् pos=v,p=1,n=p,l=lat
pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
pos=i
वयम् मद् pos=n,g=,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
शुद्ध शुद्ध pos=a,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
मध्य मध्य pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
सभ सभा pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s