Original

यः पाण्डवानेकरथेन वीरः समुत्सहत्यप्रधृष्यान्विजेतुम् ।यो मुह्यतां मोहयिताद्वितीयो वैकर्तनं कुशलं तात पृच्छेः ॥ २८ ॥

Segmented

यः पाण्डवान् एक-रथेन वीरः समुत्सहति अप्रधृष्यान् विजेतुम् यो मुह्यताम् मोहयिता अद्वितीयः वैकर्तनम् कुशलम् तात पृच्छेः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
एक एक pos=n,comp=y
रथेन रथ pos=n,g=m,c=3,n=s
वीरः वीर pos=n,g=m,c=1,n=s
समुत्सहति समुत्सह् pos=v,p=3,n=s,l=lat
अप्रधृष्यान् अप्रधृष्य pos=a,g=m,c=2,n=p
विजेतुम् विजि pos=vi
यो यद् pos=n,g=m,c=1,n=s
मुह्यताम् मुह् pos=va,g=m,c=6,n=p,f=part
मोहयिता मोहयितृ pos=a,g=m,c=1,n=s
अद्वितीयः अद्वितीय pos=a,g=m,c=1,n=s
वैकर्तनम् वैकर्तन pos=n,g=m,c=2,n=s
कुशलम् कुशल pos=n,g=n,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
पृच्छेः प्रच्छ् pos=v,p=2,n=s,l=vidhilin