Original

गान्धारराजः शकुनिः पार्वतीयो निकर्तने योऽद्वितीयोऽक्षदेवी ।मानं कुर्वन्धार्तराष्ट्रस्य सूत मिथ्याबुद्धेः कुशलं तात पृच्छेः ॥ २७ ॥

Segmented

गान्धार-राजः शकुनिः पार्वतीयो निकर्तने यो ऽद्वितीयो अक्ष-देवी मानम् कुर्वन् धार्तराष्ट्रस्य सूत मिथ्या बुद्धेः कुशलम् तात पृच्छेः

Analysis

Word Lemma Parse
गान्धार गान्धार pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
पार्वतीयो पार्वतीय pos=n,g=m,c=1,n=s
निकर्तने निकर्तन pos=n,g=n,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽद्वितीयो अद्वितीय pos=a,g=m,c=1,n=s
अक्ष अक्ष pos=n,comp=y
देवी देविन् pos=a,g=m,c=1,n=s
मानम् मान pos=n,g=m,c=2,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
सूत सूत pos=n,g=m,c=8,n=s
मिथ्या मिथ्या pos=i
बुद्धेः बुद्धि pos=n,g=m,c=6,n=s
कुशलम् कुशल pos=n,g=n,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
पृच्छेः प्रच्छ् pos=v,p=2,n=s,l=vidhilin