Original

तथा राज्ञो ह्यर्थयुक्तानमात्यान्दौवारिकान्ये च सेनां नयन्ति ।आयव्ययं ये गणयन्ति युक्ता अर्थांश्च ये महतश्चिन्तयन्ति ॥ २६ ॥

Segmented

तथा राज्ञो हि अर्थ-युक्तान् अमात्यान् दौवारिकान् ये च सेनाम् नयन्ति आय-व्ययम् ये गणयन्ति युक्ता अर्थान् च ये महतः चिन्तयन्ति

Analysis

Word Lemma Parse
तथा तथा pos=i
राज्ञो राजन् pos=n,g=m,c=2,n=p
हि हि pos=i
अर्थ अर्थ pos=n,comp=y
युक्तान् युज् pos=va,g=m,c=2,n=p,f=part
अमात्यान् अमात्य pos=n,g=m,c=2,n=p
दौवारिकान् दौवारिक pos=n,g=m,c=2,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
सेनाम् सेना pos=n,g=f,c=2,n=s
नयन्ति नी pos=v,p=3,n=p,l=lat
आय आय pos=n,comp=y
व्ययम् व्यय pos=n,g=m,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
गणयन्ति गणय् pos=v,p=3,n=p,l=lat
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
अर्थान् अर्थ pos=n,g=m,c=2,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
महतः महत् pos=a,g=m,c=2,n=p
चिन्तयन्ति चिन्तय् pos=v,p=3,n=p,l=lat