Original

हस्त्यारोहा रथिनः सादिनश्च पदातयश्चार्यसंघा महान्तः ।आख्याय मां कुशलिनं स्म तेषामनामयं परिपृच्छेः समग्रान् ॥ २५ ॥

Segmented

हस्ति-आरोहाः रथिनः सादिनः च पदाति च आर्य-संघाः महान्तः आख्याय माम् कुशलिनम् स्म तेषाम् अनामयम् परिपृच्छेः समग्रान्

Analysis

Word Lemma Parse
हस्ति हस्तिन् pos=n,comp=y
आरोहाः आरोह pos=n,g=m,c=1,n=p
रथिनः रथिन् pos=n,g=m,c=1,n=p
सादिनः सादिन् pos=n,g=m,c=1,n=p
pos=i
पदाति पदाति pos=n,g=m,c=1,n=p
pos=i
आर्य आर्य pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
महान्तः महत् pos=a,g=m,c=1,n=p
आख्याय आख्या pos=vi
माम् मद् pos=n,g=,c=2,n=s
कुशलिनम् कुशलिन् pos=a,g=m,c=2,n=s
स्म स्म pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
अनामयम् अनामय pos=n,g=n,c=2,n=s
परिपृच्छेः परिप्रच्छ् pos=v,p=2,n=s,l=vidhilin
समग्रान् समग्र pos=a,g=m,c=2,n=p