Original

प्राच्योदीच्या दाक्षिणात्याश्च शूरास्तथा प्रतीच्याः पार्वतीयाश्च सर्वे ।अनृशंसाः शीलवृत्तोपपन्नास्तेषां सर्वेषां कुशलं तात पृच्छेः ॥ २४ ॥

Segmented

प्राच्य-उदीच्याः दाक्षिणात्याः च शूरास् तथा प्रतीच्याः पार्वतीयाः च सर्वे अनृशंसाः शील-वृत्त-उपपन्नाः तेषाम् सर्वेषाम् कुशलम् तात पृच्छेः

Analysis

Word Lemma Parse
प्राच्य प्राच्य pos=a,comp=y
उदीच्याः उदीच्य pos=a,g=m,c=1,n=p
दाक्षिणात्याः दाक्षिणात्य pos=a,g=m,c=1,n=p
pos=i
शूरास् शूर pos=n,g=m,c=1,n=p
तथा तथा pos=i
प्रतीच्याः प्रतीच्य pos=a,g=m,c=1,n=p
पार्वतीयाः पार्वतीय pos=a,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
अनृशंसाः अनृशंस pos=a,g=m,c=1,n=p
शील शील pos=n,comp=y
वृत्त वृत्त pos=n,comp=y
उपपन्नाः उपपद् pos=va,g=m,c=1,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
कुशलम् कुशल pos=n,g=n,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
पृच्छेः प्रच्छ् pos=v,p=2,n=s,l=vidhilin