Original

ये राजानः पाण्डवायोधनाय समानीता धार्तराष्ट्रेण केचित् ।वसातयः शाल्वकाः केकयाश्च तथाम्बष्ठा ये त्रिगर्ताश्च मुख्याः ॥ २३ ॥

Segmented

ये राजानः पाण्डव-आयोधनाय समानीता धार्तराष्ट्रेण केचित् वसातयः शाल्वकाः केकयाः च तथा अम्बष्ठाः ये त्रिगर्ताः च मुख्याः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
राजानः राजन् pos=n,g=m,c=1,n=p
पाण्डव पाण्डव pos=n,comp=y
आयोधनाय आयोधन pos=n,g=n,c=4,n=s
समानीता समानी pos=va,g=m,c=1,n=p,f=part
धार्तराष्ट्रेण धार्तराष्ट्र pos=n,g=m,c=3,n=s
केचित् कश्चित् pos=n,g=m,c=1,n=p
वसातयः वसाति pos=n,g=m,c=1,n=p
शाल्वकाः शाल्वक pos=a,g=m,c=1,n=p
केकयाः केकय pos=n,g=m,c=1,n=p
pos=i
तथा तथा pos=i
अम्बष्ठाः अम्बष्ठ pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
त्रिगर्ताः त्रिगर्त pos=n,g=m,c=1,n=p
pos=i
मुख्याः मुख्य pos=a,g=m,c=1,n=p