Original

ये चैवान्ये कुरुमुख्या युवानः पुत्राः पौत्रा भ्रातरश्चैव ये नः ।यं यमेषां येन येनाभिगच्छेरनामयं मद्वचनेन वाच्यः ॥ २२ ॥

Segmented

ये च एव अन्ये कुरु-मुख्याः युवानः पुत्राः पौत्रा भ्रातरः च एव ये नः यम् यम् एषाम् येन येन अभिगच्छेः अनामयम् मद्-वचनेन वाच्यः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
कुरु कुरु pos=n,comp=y
मुख्याः मुख्य pos=a,g=m,c=1,n=p
युवानः युवन् pos=n,g=m,c=1,n=p
पुत्राः पुत्र pos=n,g=m,c=1,n=p
पौत्रा पौत्र pos=n,g=m,c=1,n=p
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
ये यद् pos=n,g=m,c=1,n=p
नः मद् pos=n,g=,c=6,n=p
यम् यद् pos=n,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
येन यद् pos=n,g=n,c=3,n=s
येन यद् pos=n,g=n,c=3,n=s
अभिगच्छेः अभिगम् pos=v,p=2,n=s,l=vidhilin
अनामयम् अनामय pos=n,g=n,c=2,n=s
मद् मद् pos=n,comp=y
वचनेन वचन pos=n,g=n,c=3,n=s
वाच्यः वच् pos=va,g=m,c=1,n=s,f=krtya