Original

अर्हत्तमः कुरुषु सौमदत्तिः स नो भ्राता संजय मत्सखा च ।महेष्वासो रथिनामुत्तमो यः सहामात्यः कुशलं तस्य पृच्छेः ॥ २१ ॥

Segmented

अर्हत्तमः कुरुषु सौमदत्तिः स नो भ्राता संजय मद्-सखा च महा-इष्वासः रथिनाम् उत्तमो यः सहामात्यः कुशलम् तस्य पृच्छेः

Analysis

Word Lemma Parse
अर्हत्तमः अर्हत्तम pos=a,g=m,c=1,n=s
कुरुषु कुरु pos=n,g=m,c=7,n=p
सौमदत्तिः सौमदत्ति pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
संजय संजय pos=n,g=m,c=8,n=s
मद् मद् pos=n,comp=y
सखा सखि pos=n,g=,c=1,n=s
pos=i
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
उत्तमो उत्तम pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
सहामात्यः सहामात्य pos=a,g=m,c=1,n=s
कुशलम् कुशल pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पृच्छेः प्रच्छ् pos=v,p=2,n=s,l=vidhilin