Original

गुणैरनेकैः प्रवरैश्च युक्तो विज्ञानवान्नैव च निष्ठुरो यः ।स्नेहादमर्षं सहते सदैव स सोमदत्तः पूजनीयो मतो मे ॥ २० ॥

Segmented

गुणैः अनेकैः प्रवरैः च युक्तो विज्ञानवान् न एव च निष्ठुरो यः स्नेहाद् अमर्षम् सहते सदा एव स सोमदत्तः पूजनीयो मतो मे

Analysis

Word Lemma Parse
गुणैः गुण pos=n,g=m,c=3,n=p
अनेकैः अनेक pos=a,g=m,c=3,n=p
प्रवरैः प्रवर pos=a,g=m,c=3,n=p
pos=i
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
विज्ञानवान् विज्ञानवत् pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
pos=i
निष्ठुरो निष्ठुर pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
स्नेहाद् स्नेह pos=n,g=m,c=5,n=s
अमर्षम् अमर्ष pos=n,g=m,c=2,n=s
सहते सह् pos=v,p=3,n=s,l=lat
सदा सदा pos=i
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
सोमदत्तः सोमदत्त pos=n,g=m,c=1,n=s
पूजनीयो पूजय् pos=va,g=m,c=1,n=s,f=krtya
मतो मन् pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s