Original

जनार्दनं भीमसेनार्जुनौ च माद्रीसुतौ सात्यकिं चेकितानम् ।आमन्त्र्य गच्छामि शिवं सुखं वः सौम्येन मां पश्यत चक्षुषा नृपाः ॥ २ ॥

Segmented

जनार्दनम् भीमसेन-अर्जुनौ च माद्री-सुतौ सात्यकिम् चेकितानम् आमन्त्र्य गच्छामि शिवम् सुखम् वः सौम्येन माम् पश्यत चक्षुषा नृपाः

Analysis

Word Lemma Parse
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s
भीमसेन भीमसेन pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=2,n=d
pos=i
माद्री माद्री pos=n,comp=y
सुतौ सुत pos=n,g=m,c=2,n=d
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
चेकितानम् चेकितान pos=n,g=m,c=2,n=s
आमन्त्र्य आमन्त्रय् pos=vi
गच्छामि गम् pos=v,p=1,n=s,l=lat
शिवम् शिव pos=n,g=n,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s
वः त्वद् pos=n,g=,c=4,n=p
सौम्येन सौम्य pos=a,g=n,c=3,n=s
माम् मद् pos=n,g=,c=2,n=s
पश्यत पश् pos=v,p=2,n=p,l=lot
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
नृपाः नृप pos=n,g=m,c=8,n=p