Original

यस्य कामो वर्तते नित्यमेव नान्यः शमाद्भारतानामिति स्म ।स बाह्लिकानामृषभो मनस्वी पुरा यथा माभिवदेत्प्रसन्नः ॥ १९ ॥

Segmented

यस्य कामो वर्तते नित्यम् एव न अन्यः शमाद् भारतानाम् इति स्म स बाह्लिकानाम् ऋषभो मनस्वी पुरा यथा माम् अभिवदेत् प्रसन्नः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
कामो काम pos=n,g=m,c=1,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
नित्यम् नित्यम् pos=i
एव एव pos=i
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
शमाद् शम pos=n,g=m,c=5,n=s
भारतानाम् भारत pos=n,g=m,c=6,n=p
इति इति pos=i
स्म स्म pos=i
तद् pos=n,g=m,c=1,n=s
बाह्लिकानाम् बाह्लिक pos=n,g=m,c=6,n=p
ऋषभो ऋषभ pos=n,g=m,c=1,n=s
मनस्वी मनस्विन् pos=a,g=m,c=1,n=s
पुरा पुरा pos=i
यथा यथा pos=i
माम् मद् pos=n,g=,c=2,n=s
अभिवदेत् अभिवद् pos=v,p=3,n=s,l=vidhilin
प्रसन्नः प्रसद् pos=va,g=m,c=1,n=s,f=part