Original

निकर्तने देवने योऽद्वितीयश्छन्नोपधः साधुदेवी मताक्षः ।यो दुर्जयो देवितव्येन संख्ये स चित्रसेनः कुशलं तात वाच्यः ॥ १८ ॥

Segmented

निकर्तने देवने यो ऽद्वितीयः छन्न-उपधः साधु-देवी मताक्षः यो दुर्जयो देवितव्येन संख्ये स चित्रसेनः कुशलम् तात वाच्यः

Analysis

Word Lemma Parse
निकर्तने निकर्तन pos=n,g=n,c=7,n=s
देवने देवन pos=n,g=n,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽद्वितीयः अद्वितीय pos=a,g=m,c=1,n=s
छन्न छद् pos=va,comp=y,f=part
उपधः उपधा pos=n,g=m,c=1,n=s
साधु साधु pos=a,comp=y
देवी देविन् pos=a,g=m,c=1,n=s
मताक्षः मताक्ष pos=a,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
दुर्जयो दुर्जय pos=a,g=m,c=1,n=s
देवितव्येन देवितव्य pos=n,g=n,c=3,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
चित्रसेनः चित्रसेन pos=n,g=m,c=1,n=s
कुशलम् कुशल pos=n,g=n,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
वाच्यः वच् pos=va,g=m,c=1,n=s,f=krtya