Original

वृन्दारकं कविमर्थेष्वमूढं महाप्रज्ञं सर्वधर्मोपपन्नम् ।न तस्य युद्धं रोचते वै कदाचिद्वैश्यापुत्रं कुशलं तात पृच्छेः ॥ १७ ॥

Segmented

वृन्दारकम् कविम् अर्थेषु अमूढम् महा-प्रज्ञम् सर्व-धर्म-उपपन्नम् न तस्य युद्धम् रोचते वै कदाचिद् वैश्यापुत्रम् कुशलम् तात पृच्छेः

Analysis

Word Lemma Parse
वृन्दारकम् वृन्दारक pos=n,g=m,c=2,n=s
कविम् कवि pos=n,g=m,c=2,n=s
अर्थेषु अर्थ pos=n,g=m,c=7,n=p
अमूढम् अमूढ pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
प्रज्ञम् प्रज्ञा pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
उपपन्नम् उपपद् pos=va,g=m,c=2,n=s,f=part
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat
वै वै pos=i
कदाचिद् कदाचिद् pos=i
वैश्यापुत्रम् वैश्यापुत्र pos=n,g=m,c=2,n=s
कुशलम् कुशल pos=n,g=n,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
पृच्छेः प्रच्छ् pos=v,p=2,n=s,l=vidhilin