Original

भ्राता कनीयानपि तस्य मन्दस्तथाशीलः संजय सोऽपि शश्वत् ।महेष्वासः शूरतमः कुरूणां दुःशासनं कुशलं तात पृच्छेः ॥ १६ ॥

Segmented

भ्राता कनीयान् अपि तस्य मन्दस् तथाशीलः संजय सो ऽपि शश्वत् महा-इष्वासः शूरतमः कुरूणाम् दुःशासनम् कुशलम् तात पृच्छेः

Analysis

Word Lemma Parse
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
कनीयान् कनीयस् pos=a,g=m,c=1,n=s
अपि अपि pos=i
तस्य तद् pos=n,g=m,c=6,n=s
मन्दस् मन्द pos=a,g=m,c=1,n=s
तथाशीलः तथाशील pos=a,g=m,c=1,n=s
संजय संजय pos=n,g=m,c=8,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
शश्वत् शश्वत् pos=i
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
शूरतमः शूरतम pos=a,g=m,c=1,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
कुशलम् कुशल pos=n,g=n,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
पृच्छेः प्रच्छ् pos=v,p=2,n=s,l=vidhilin