Original

ज्येष्ठः पुत्रो धृतराष्ट्रस्य मन्दो मूर्खः शठः संजय पापशीलः ।प्रशास्ता वै पृथिवी येन सर्वा सुयोधनं कुशलं तात पृच्छेः ॥ १५ ॥

Segmented

ज्येष्ठः पुत्रो धृतराष्ट्रस्य मन्दो मूर्खः शठः संजय पाप-शीलः प्रशास्ता वै पृथिवी येन सर्वा सुयोधनम् कुशलम् तात पृच्छेः

Analysis

Word Lemma Parse
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
मन्दो मन्द pos=a,g=m,c=1,n=s
मूर्खः मूर्ख pos=a,g=m,c=1,n=s
शठः शठ pos=a,g=m,c=1,n=s
संजय संजय pos=n,g=m,c=8,n=s
पाप पाप pos=a,comp=y
शीलः शील pos=n,g=m,c=1,n=s
प्रशास्ता प्रशास् pos=va,g=f,c=1,n=s,f=part
वै वै pos=i
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
सर्वा सर्व pos=n,g=f,c=1,n=s
सुयोधनम् सुयोधन pos=n,g=m,c=2,n=s
कुशलम् कुशल pos=n,g=n,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
पृच्छेः प्रच्छ् pos=v,p=2,n=s,l=vidhilin