Original

प्रज्ञाचक्षुर्यः प्रणेता कुरूणां बहुश्रुतो वृद्धसेवी मनीषी ।तस्मै राज्ञे स्थविरायाभिवाद्य आचक्षीथाः संजय मामरोगम् ॥ १४ ॥

Segmented

प्रज्ञाचक्षुः यः प्रणेता कुरूणाम् बहु-श्रुतः वृद्ध-सेवी मनीषी तस्मै राज्ञे स्थविराय अभिवाद्य आचक्षीथाः संजय माम् अरोगम्

Analysis

Word Lemma Parse
प्रज्ञाचक्षुः प्रज्ञाचक्षुस् pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
प्रणेता प्रणेतृ pos=n,g=m,c=1,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
बहु बहु pos=a,comp=y
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part
वृद्ध वृद्ध pos=a,comp=y
सेवी सेविन् pos=a,g=m,c=1,n=s
मनीषी मनीषिन् pos=a,g=m,c=1,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
राज्ञे राजन् pos=n,g=m,c=4,n=s
स्थविराय स्थविर pos=a,g=m,c=4,n=s
अभिवाद्य अभिवादय् pos=vi
आचक्षीथाः आचक्ष् pos=v,p=2,n=s,l=vidhilin
संजय संजय pos=n,g=m,c=8,n=s
माम् मद् pos=n,g=,c=2,n=s
अरोगम् अरोग pos=a,g=m,c=2,n=s