Original

यस्मिञ्शौर्यमानृशंस्यं तपश्च प्रज्ञा शीलं श्रुतिसत्त्वे धृतिश्च ।पादौ गृहीत्वा कुरुसत्तमस्य भीष्मस्य मां तत्र निवेदयेथाः ॥ १३ ॥

Segmented

यस्मिञ् शौर्यम् आनृशंस्यम् तपः च प्रज्ञा शीलम् श्रुति-सत्त्वे धृतिः च पादौ गृहीत्वा कुरु-सत्तमस्य भीष्मस्य माम् तत्र निवेदयेथाः

Analysis

Word Lemma Parse
यस्मिञ् यद् pos=n,g=m,c=7,n=s
शौर्यम् शौर्य pos=n,g=n,c=1,n=s
आनृशंस्यम् आनृशंस्य pos=n,g=n,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
pos=i
प्रज्ञा प्रज्ञा pos=n,g=f,c=1,n=s
शीलम् शील pos=n,g=n,c=1,n=s
श्रुति श्रुति pos=n,comp=y
सत्त्वे सत्त्व pos=n,g=n,c=1,n=d
धृतिः धृति pos=n,g=f,c=1,n=s
pos=i
पादौ पाद pos=n,g=m,c=2,n=d
गृहीत्वा ग्रह् pos=vi
कुरु कुरु pos=n,comp=y
सत्तमस्य सत्तम pos=a,g=m,c=6,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
माम् मद् pos=n,g=,c=2,n=s
तत्र तत्र pos=i
निवेदयेथाः निवेदय् pos=v,p=2,n=s,l=vidhilin