Original

अधीतविद्यश्चरणोपपन्नो योऽस्त्रं चतुष्पात्पुनरेव चक्रे ।गन्धर्वपुत्रप्रतिमं तरस्विनं तमश्वत्थामानं कुशलं स्म पृच्छेः ॥ ११ ॥

Segmented

अधीत-विद्यः चरण-उपपन्नः यो ऽस्त्रम् चतुष्पात् पुनः एव चक्रे गन्धर्व-पुत्र-प्रतिमम् तरस्विनम् तम् अश्वत्थामानम् कुशलम् स्म पृच्छेः

Analysis

Word Lemma Parse
अधीत अधी pos=va,comp=y,f=part
विद्यः विद्या pos=n,g=m,c=1,n=s
चरण चरण pos=n,comp=y
उपपन्नः उपपद् pos=va,g=m,c=1,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
ऽस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
चतुष्पात् चतुष्पाद् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
गन्धर्व गन्धर्व pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
प्रतिमम् प्रतिमा pos=n,g=m,c=2,n=s
तरस्विनम् तरस्विन् pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अश्वत्थामानम् अश्वत्थामन् pos=n,g=m,c=2,n=s
कुशलम् कुशल pos=n,g=n,c=2,n=s
स्म स्म pos=i
पृच्छेः प्रच्छ् pos=v,p=2,n=s,l=vidhilin