Original

आचार्य इष्टोऽनपगो विधेयो वेदानीप्सन्ब्रह्मचर्यं चचार ।योऽस्त्रं चतुष्पात्पुनरेव चक्रे द्रोणः प्रसन्नोऽभिवाद्यो यथार्हम् ॥ १० ॥

Segmented

आचार्य इष्टो ऽनपगो विधेयो वेदान् ईप्सन् ब्रह्मचर्यम् चचार यो ऽस्त्रम् चतुष्पात् पुनः एव चक्रे द्रोणः प्रसन्नो ऽभिवाद्यो यथार्हम्

Analysis

Word Lemma Parse
आचार्य आचार्य pos=n,g=m,c=1,n=s
इष्टो इष् pos=va,g=m,c=1,n=s,f=part
ऽनपगो अनपग pos=a,g=m,c=1,n=s
विधेयो विधा pos=va,g=m,c=1,n=s,f=krtya
वेदान् वेद pos=n,g=m,c=2,n=p
ईप्सन् ईप्स् pos=va,g=m,c=1,n=s,f=part
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=2,n=s
चचार चर् pos=v,p=3,n=s,l=lit
यो यद् pos=n,g=m,c=1,n=s
ऽस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
चतुष्पात् चतुष्पाद् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
द्रोणः द्रोण pos=n,g=m,c=1,n=s
प्रसन्नो प्रसद् pos=va,g=m,c=1,n=s,f=part
ऽभिवाद्यो अभिवादय् pos=va,g=m,c=1,n=s,f=krtya
यथार्हम् यथार्ह pos=a,g=n,c=2,n=s