Original

संजय उवाच ।आमन्त्रये त्वा नरदेवदेव गच्छाम्यहं पाण्डव स्वस्ति तेऽस्तु ।कच्चिन्न वाचा वृजिनं हि किंचिदुच्चारितं मे मनसोऽभिषङ्गात् ॥ १ ॥

Segmented

संजय उवाच आमन्त्रये त्वा नरदेव-देव गच्छामि अहम् पाण्डव स्वस्ति ते ऽस्तु किंचिद् न वाचा वृजिनम् हि किंचिद् उच्चारितम् मे मनसो ऽभिषङ्गात्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आमन्त्रये आमन्त्रय् pos=v,p=1,n=s,l=lat
त्वा त्वद् pos=n,g=,c=2,n=s
नरदेव नरदेव pos=n,comp=y
देव देव pos=n,g=m,c=8,n=s
गच्छामि गम् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
pos=i
वाचा वाच् pos=n,g=f,c=3,n=s
वृजिनम् वृजिन pos=n,g=n,c=1,n=s
हि हि pos=i
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
उच्चारितम् उच्चारय् pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
मनसो मनस् pos=n,g=n,c=6,n=s
ऽभिषङ्गात् अभिषङ्ग pos=n,g=m,c=5,n=s