Original

कथं प्रणिपतेच्चायमिह कृत्वा पणं परम् ।वनवासाद्विमुक्तस्तु प्राप्तः पैतामहं पदम् ॥ ९ ॥

Segmented

कथम् प्रणिपतेत् च अयम् इह कृत्वा पणम् परम् वन-वासात् विमुक्तः तु प्राप्तः पैतामहम् पदम्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
प्रणिपतेत् प्रणिपत् pos=v,p=3,n=s,l=vidhilin
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
इह इह pos=i
कृत्वा कृ pos=vi
पणम् पण pos=n,g=m,c=2,n=s
परम् पर pos=n,g=m,c=2,n=s
वन वन pos=n,comp=y
वासात् वास pos=n,g=m,c=5,n=s
विमुक्तः विमुच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
पैतामहम् पैतामह pos=a,g=n,c=2,n=s
पदम् पद pos=n,g=n,c=2,n=s