Original

समाहूय तु राजानं क्षत्रधर्मरतं सदा ।निकृत्या जितवन्तस्ते किं नु तेषां परं शुभम् ॥ ८ ॥

Segmented

समाहूय तु राजानम् क्षत्र-धर्म-रतम् सदा निकृत्या जिताः ते किम् नु तेषाम् परम् शुभम्

Analysis

Word Lemma Parse
समाहूय समाह्वा pos=vi
तु तु pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्म धर्म pos=n,comp=y
रतम् रम् pos=va,g=m,c=2,n=s,f=part
सदा सदा pos=i
निकृत्या निकृति pos=n,g=f,c=3,n=s
जिताः जि pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
परम् पर pos=n,g=n,c=1,n=s
शुभम् शुभ pos=a,g=n,c=1,n=s