Original

यदि कुन्तीसुतं गेहे क्रीडन्तं भ्रातृभिः सह ।अभिगम्य जयेयुस्ते तत्तेषां धर्मतो भवेत् ॥ ७ ॥

Segmented

यदि कुन्ती-सुतम् गेहे क्रीडन्तम् भ्रातृभिः सह अभिगम्य जयेयुः ते तत् तेषाम् धर्मतो भवेत्

Analysis

Word Lemma Parse
यदि यदि pos=i
कुन्ती कुन्ती pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
गेहे गेह pos=n,g=n,c=7,n=s
क्रीडन्तम् क्रीड् pos=va,g=m,c=2,n=s,f=part
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i
अभिगम्य अभिगम् pos=vi
जयेयुः जि pos=v,p=3,n=p,l=vidhilin
ते तद् pos=n,g=m,c=1,n=p
तत् तद् pos=n,g=n,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
धर्मतो धर्मतस् pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin