Original

समाहूय महात्मानं जितवन्तोऽक्षकोविदाः ।अनक्षज्ञं यथाश्रद्धं तेषु धर्मजयः कुतः ॥ ६ ॥

Segmented

समाहूय महात्मानम् जितवन्तो अक्ष-कोविदाः अन् अक्ष-ज्ञम् यथाश्रद्धम् तेषु धर्म-जयः कुतः

Analysis

Word Lemma Parse
समाहूय समाह्वा pos=vi
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
जितवन्तो जि pos=va,g=m,c=1,n=p,f=part
अक्ष अक्ष pos=n,comp=y
कोविदाः कोविद pos=a,g=m,c=1,n=p
अन् अन् pos=i
अक्ष अक्ष pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
यथाश्रद्धम् यथाश्रद्धम् pos=i
तेषु तद् pos=n,g=m,c=7,n=p
धर्म धर्म pos=n,comp=y
जयः जय pos=n,g=m,c=1,n=s
कुतः कुतस् pos=i